Original

दद गाण्डीवमन्यस्मा इति मां योऽभिचोदयेत् ।छिन्द्यामहं शिरस्तस्य इत्युपांशुव्रतं मम ॥ ९ ॥

Segmented

दद गाण्डीवम् अन्यस्मा इति माम् यो ऽभिचोदयेत् छिन्द्याम् अहम् शिरस् तस्य इत्य् उपांशु-व्रतम् मम

Analysis

Word Lemma Parse
दद दा pos=v,p=2,n=s,l=lot
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
अन्यस्मा अन्य pos=n,g=m,c=4,n=s
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽभिचोदयेत् अभिचोदय् pos=v,p=3,n=s,l=vidhilin
छिन्द्याम् छिद् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
शिरस् शिरस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
इत्य् इति pos=i
उपांशु उपांशु pos=a,comp=y
व्रतम् व्रत pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s