Original

तमाह कृष्णः किमिदं पुनर्भवान्विकोशमाकाशनिभं करोत्यसिम् ।प्रब्रूहि सत्यं पुनरुत्तरं विधेर्वचः प्रवक्ष्याम्यहमर्थसिद्धये ॥ ८९ ॥

Segmented

तम् आह कृष्णः किम् इदम् पुनः भवान् विकोशम् आकाश-निभम् करोत्य् असिम् प्रब्रूहि सत्यम् पुनः उत्तरम् विधेः वचः प्रवक्ष्याम्य् अहम् अर्थ-सिद्धये

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
विकोशम् विकोश pos=a,g=m,c=2,n=s
आकाश आकाश pos=n,comp=y
निभम् निभ pos=a,g=m,c=2,n=s
करोत्य् कृ pos=v,p=3,n=s,l=lat
असिम् असि pos=n,g=m,c=2,n=s
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
सत्यम् सत्य pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
विधेः विधि pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
प्रवक्ष्याम्य् प्रवच् pos=v,p=1,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
अर्थ अर्थ pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s