Original

एता वाचः परुषाः सव्यसाची स्थिरप्रज्ञं श्रावयित्वा ततक्ष ।तदानुतेपे सुरराजपुत्रो विनिःश्वसंश्चाप्यसिमुद्बबर्ह ॥ ८८ ॥

Segmented

एता वाचः परुषाः सव्यसाची स्थिर-प्रज्ञम् श्रावयित्वा ततक्ष तदा अनुतेपे सुरराज-पुत्रः विनिःश्वसंः च अपि असिम्

Analysis

Word Lemma Parse
एता एतद् pos=n,g=f,c=2,n=p
वाचः वाच् pos=n,g=f,c=2,n=p
परुषाः परुष pos=a,g=f,c=2,n=p
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
स्थिर स्थिर pos=a,comp=y
प्रज्ञम् प्रज्ञा pos=n,g=m,c=2,n=s
श्रावयित्वा श्रावय् pos=vi
ततक्ष तक्ष् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
अनुतेपे अनुतप् pos=v,p=3,n=s,l=lit
सुरराज सुरराज pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
विनिःश्वसंः विनिःश्वस् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
असिम् असि pos=n,g=m,c=2,n=s