Original

त्वं देविता त्वत्कृते राज्यनाशस्त्वत्संभवं व्यसनं नो नरेन्द्र ।मास्मान्क्रूरैर्वाक्प्रतोदैस्तुद त्वं भूयो राजन्कोपयन्नल्पभाग्यान् ॥ ८७ ॥

Segmented

त्वम् देविता त्वद्-कृते राज्य-नाशः त्वद्-सम्भवम् व्यसनम् नो नरेन्द्र मा अस्मान् क्रूरैः वाच्-प्रतोदैः तुद त्वम् भूयो राजन् कोपयन्न् अल्पभाग्यान्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
देविता देवितृ pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
कृते कृते pos=i
राज्य राज्य pos=n,comp=y
नाशः नाश pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
सम्भवम् सम्भव pos=n,g=n,c=1,n=s
व्यसनम् व्यसन pos=n,g=n,c=1,n=s
नो मद् pos=n,g=,c=6,n=p
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
मा मा pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
क्रूरैः क्रूर pos=a,g=m,c=3,n=p
वाच् वाच् pos=n,comp=y
प्रतोदैः प्रतोद pos=n,g=m,c=3,n=p
तुद तुद् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
भूयो भूयस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
कोपयन्न् कोपय् pos=va,g=m,c=1,n=s,f=part
अल्पभाग्यान् अल्पभाग्य pos=a,g=m,c=2,n=p