Original

अक्षेषु दोषा बहवो विधर्माः श्रुतास्त्वया सहदेवोऽब्रवीद्यान् ।तान्नैषि संतर्तुमसाधुजुष्टान्येन स्म सर्वे निरयं प्रपन्नाः ॥ ८६ ॥

Segmented

अक्षेषु दोषा बहवो विधर्माः श्रुतास् त्वया सहदेवो ऽब्रवीद् यान् तान् न एषि संतर्तुम् अ साधु-जुष्टान् येन स्म सर्वे निरयम् प्रपन्नाः

Analysis

Word Lemma Parse
अक्षेषु अक्ष pos=n,g=m,c=7,n=p
दोषा दोष pos=n,g=m,c=1,n=p
बहवो बहु pos=a,g=m,c=1,n=p
विधर्माः विधर्म pos=a,g=m,c=1,n=p
श्रुतास् श्रु pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
सहदेवो सहदेव pos=n,g=m,c=1,n=s
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
यान् यद् pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
pos=i
एषि pos=v,p=2,n=s,l=lat
संतर्तुम् संतृ pos=vi
pos=i
साधु साधु pos=a,comp=y
जुष्टान् जुष् pos=va,g=m,c=2,n=p,f=part
येन येन pos=i
स्म स्म pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
निरयम् निरय pos=n,g=m,c=2,n=s
प्रपन्नाः प्रपद् pos=va,g=m,c=1,n=p,f=part