Original

न चाभिनन्दामि तवाधिराज्यं यतस्त्वमक्षेष्वहिताय सक्तः ।स्वयं कृत्वा पापमनार्यजुष्टमेभिर्युद्धे तर्तुमिच्छस्यरींस्तु ॥ ८५ ॥

Segmented

न च अभिनन्दामि ते अधिराज्यम् यतस् त्वम् अक्षेष्व् अहिताय सक्तः स्वयम् कृत्वा पापम् अन् आर्य-जुष्टम् एभिः युद्धे तर्तुम् इच्छस्य् अरींस् तु

Analysis

Word Lemma Parse
pos=i
pos=i
अभिनन्दामि अभिनन्द् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
अधिराज्यम् अधिराज्य pos=n,g=n,c=2,n=s
यतस् यतस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अक्षेष्व् अक्ष pos=n,g=m,c=7,n=p
अहिताय अहित pos=a,g=n,c=4,n=s
सक्तः सञ्ज् pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
कृत्वा कृ pos=vi
पापम् पाप pos=n,g=n,c=2,n=s
अन् अन् pos=i
आर्य आर्य pos=n,comp=y
जुष्टम् जुष् pos=va,g=n,c=2,n=s,f=part
एभिः इदम् pos=n,g=m,c=3,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
तर्तुम् तृ pos=vi
इच्छस्य् इष् pos=v,p=2,n=s,l=lat
अरींस् अरि pos=n,g=m,c=2,n=p
तु तु pos=i