Original

प्रोक्तः स्वयं सत्यसंधेन मृत्युस्तव प्रियार्थं नरदेव युद्धे ।वीरः शिखण्डी द्रौपदोऽसौ महात्मा मयाभिगुप्तेन हतश्च तेन ॥ ८४ ॥

Segmented

प्रोक्तः स्वयम् सत्यसंधेन मृत्युस् तव प्रिय-अर्थम् नरदेव युद्धे वीरः शिखण्डी द्रौपदो ऽसौ महात्मा मया अभिगुप्तेन हतः च तेन

Analysis

Word Lemma Parse
प्रोक्तः प्रवच् pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
सत्यसंधेन सत्यसंध pos=n,g=m,c=3,n=s
मृत्युस् मृत्यु pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
नरदेव नरदेव pos=n,g=m,c=8,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
वीरः वीर pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
द्रौपदो द्रौपद pos=a,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अभिगुप्तेन अभिगुप् pos=va,g=m,c=3,n=s,f=part
हतः हन् pos=va,g=m,c=1,n=s,f=part
pos=i
तेन तद् pos=n,g=m,c=3,n=s