Original

अवामंस्था मां द्रौपदीतल्पसंस्थो महारथान्प्रतिहन्मि त्वदर्थे ।तेनातिशङ्की भारत निष्ठुरोऽसि त्वत्तः सुखं नाभिजानामि किंचित् ॥ ८३ ॥

Segmented

अवामंस्था माम् द्रौपदी-तल्प-संस्थः महा-रथान् प्रतिहन्मि त्वद्-अर्थे तेन अतिशङ्की भारत निष्ठुरो ऽसि त्वत्तः सुखम् न अभिजानामि किंचित्

Analysis

Word Lemma Parse
अवामंस्था अवमन् pos=v,p=2,n=s,l=lun
माम् मद् pos=n,g=,c=2,n=s
द्रौपदी द्रौपदी pos=n,comp=y
तल्प तल्प pos=n,comp=y
संस्थः संस्थ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
प्रतिहन्मि प्रतिहन् pos=v,p=1,n=s,l=lat
त्वद् त्वद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
तेन तेन pos=i
अतिशङ्की अतिशङ्किन् pos=a,g=m,c=1,n=s
भारत भारत pos=n,g=m,c=8,n=s
निष्ठुरो निष्ठुर pos=a,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
pos=i
अभिजानामि अभिज्ञा pos=v,p=1,n=s,l=lat
किंचित् कश्चित् pos=n,g=n,c=2,n=s