Original

यतामि नित्यं तव कर्तुमिष्टं दारैः सुतैर्जीवितेनात्मना च ।एवं च मां वाग्विशिखैर्निहंसि त्वत्तः सुखं न वयं विद्म किंचित् ॥ ८२ ॥

Segmented

यतामि नित्यम् तव कर्तुम् इष्टम् दारैः सुतैः जीवितेन आत्मना च एवम् च माम् वाच्-विशिखैः निहंसि त्वत्तः सुखम् न वयम् विद्म किंचित्

Analysis

Word Lemma Parse
यतामि यत् pos=v,p=1,n=s,l=lat
नित्यम् नित्यम् pos=i
तव त्वद् pos=n,g=,c=6,n=s
कर्तुम् कृ pos=vi
इष्टम् इष् pos=va,g=n,c=2,n=s,f=part
दारैः दार pos=n,g=m,c=3,n=p
सुतैः सुत pos=n,g=m,c=3,n=p
जीवितेन जीवित pos=n,g=n,c=3,n=s
आत्मना आत्मन् pos=n,g=m,c=3,n=s
pos=i
एवम् एवम् pos=i
pos=i
माम् मद् pos=n,g=,c=2,n=s
वाच् वाच् pos=n,comp=y
विशिखैः विशिख pos=n,g=m,c=3,n=p
निहंसि निहन् pos=v,p=2,n=s,l=lat
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
pos=i
वयम् मद् pos=n,g=,c=1,n=p
विद्म विद् pos=v,p=1,n=p,l=lit
किंचित् कश्चित् pos=n,g=n,c=2,n=s