Original

बलं तु वाचि द्विजसत्तमानां क्षात्रं बुधा बाहुबलं वदन्ति ।त्वं वाग्बलो भारत निष्ठुरश्च त्वमेव मां वेत्सि यथाविधोऽहम् ॥ ८१ ॥

Segmented

बलम् तु वाचि द्विजसत्तमानाम् क्षात्रम् बुधा बाहु-बलम् वदन्ति त्वम् वाच्-बलः भारत निष्ठुरः च त्वम् एव माम् वेत्सि यथाविधो ऽहम्

Analysis

Word Lemma Parse
बलम् बल pos=n,g=n,c=1,n=s
तु तु pos=i
वाचि वाच् pos=n,g=f,c=7,n=s
द्विजसत्तमानाम् द्विजसत्तम pos=n,g=m,c=6,n=p
क्षात्रम् क्षात्र pos=a,g=n,c=2,n=s
बुधा बुध pos=a,g=m,c=1,n=p
बाहु बाहु pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
वदन्ति वद् pos=v,p=3,n=p,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
वाच् वाच् pos=n,comp=y
बलः बल pos=n,g=m,c=1,n=s
भारत भारत pos=n,g=m,c=8,n=s
निष्ठुरः निष्ठुर pos=a,g=m,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
माम् मद् pos=n,g=,c=2,n=s
वेत्सि विद् pos=v,p=2,n=s,l=lat
यथाविधो यथाविध pos=a,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s