Original

सुयुक्तमास्थाय रथं हि काले धनुर्विकर्षञ्शरपूर्णमुष्टिः ।सृजत्यसौ शरवर्षाणि वीरो महाहवे मेघ इवाम्बुधाराः ॥ ८० ॥

Segmented

सु युक्तम् आस्थाय रथम् हि काले धनुः विकर्षञ् शर-पूर्ण-मुष्टिः सृजत्य् असौ शर-वर्षाणि वीरो महा-आहवे मेघ इव अम्बु-धाराः

Analysis

Word Lemma Parse
सु सु pos=i
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
आस्थाय आस्था pos=vi
रथम् रथ pos=n,g=m,c=2,n=s
हि हि pos=i
काले काल pos=n,g=m,c=7,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
विकर्षञ् विकृष् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
पूर्ण पृ pos=va,comp=y,f=part
मुष्टिः मुष्टि pos=n,g=m,c=1,n=s
सृजत्य् सृज् pos=v,p=3,n=s,l=lat
असौ अदस् pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
वीरो वीर pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
मेघ मेघ pos=n,g=m,c=1,n=s
इव इव pos=i
अम्बु अम्बु pos=n,comp=y
धाराः धारा pos=n,g=f,c=2,n=p