Original

कलिङ्गवङ्गाङ्गनिषादमागधान्सदामदान्नीलबलाहकोपमान् ।निहन्ति यः शत्रुगणाननेकशः स माभिवक्तुं प्रभवत्यनागसम् ॥ ७९ ॥

Segmented

कलिङ्ग-वङ्ग-अङ्ग-निषाद-मागधान् सदा मदान् नील-बलाहक-उपमान् निहन्ति यः शत्रु-गणान् अनेकशः स माम् अभिवच् प्रभवत्य् अनागसम्

Analysis

Word Lemma Parse
कलिङ्ग कलिङ्ग pos=n,comp=y
वङ्ग वङ्ग pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
निषाद निषाद pos=n,comp=y
मागधान् मागध pos=n,g=m,c=2,n=p
सदा सदा pos=i
मदान् मद pos=n,g=m,c=2,n=p
नील नील pos=a,comp=y
बलाहक बलाहक pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
निहन्ति निहन् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
अनेकशः अनेकशस् pos=i
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
अभिवच् अभिवच् pos=vi
प्रभवत्य् प्रभू pos=v,p=3,n=s,l=lat
अनागसम् अनागस् pos=a,g=m,c=2,n=s