Original

महारथान्नागवरान्हयांश्च पदातिमुख्यानपि च प्रमथ्य ।एको भीमो धार्तराष्ट्रेषु मग्नः स मामुपालब्धुमरिंदमोऽर्हति ॥ ७८ ॥

Segmented

महा-रथान् नाग-वरान् हयांः च पदाति-मुख्यान् अपि च प्रमथ्य एको भीमो धार्तराष्ट्रेषु मग्नः स माम् उपालब्धुम् अरिंदमो ऽर्हति

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
नाग नाग pos=n,comp=y
वरान् वर pos=a,g=m,c=2,n=p
हयांः हय pos=n,g=m,c=2,n=p
pos=i
पदाति पदाति pos=n,comp=y
मुख्यान् मुख्य pos=a,g=m,c=2,n=p
अपि अपि pos=i
pos=i
प्रमथ्य प्रमथ् pos=vi
एको एक pos=n,g=m,c=1,n=s
भीमो भीम pos=n,g=m,c=1,n=s
धार्तराष्ट्रेषु धार्तराष्ट्र pos=n,g=m,c=7,n=p
मग्नः मज्ज् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
उपालब्धुम् उपालभ् pos=vi
अरिंदमो अरिंदम pos=a,g=m,c=1,n=s
ऽर्हति अर्ह् pos=v,p=3,n=s,l=lat