Original

महाबलो वैश्रवणान्तकोपमः प्रसह्य हन्ता द्विषतां यथार्हम् ।स भीमसेनोऽर्हति गर्हणां मे न त्वं नित्यं रक्ष्यसे यः सुहृद्भिः ॥ ७७ ॥

Segmented

महा-बलः वैश्रवण-अन्तक-उपमः प्रसह्य हन्ता द्विषताम् यथार्हम् स भीमसेनो ऽर्हति गर्हणाम् मे न त्वम् नित्यम् रक्ष्यसे यः सुहृद्भिः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
वैश्रवण वैश्रवण pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
प्रसह्य प्रसह् pos=vi
हन्ता हन्तृ pos=a,g=m,c=1,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
यथार्हम् यथार्ह pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽर्हति अर्ह् pos=v,p=3,n=s,l=lat
गर्हणाम् गर्हण pos=n,g=f,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
नित्यम् नित्यम् pos=i
रक्ष्यसे रक्ष् pos=v,p=2,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p