Original

वरासिना वाजिरथाश्वकुञ्जरांस्तथा रथाङ्गैर्धनुषा च हन्त्यरीन् ।प्रमृद्य पद्भ्यामहितान्निहन्ति यः पुनश्च दोर्भ्यां शतमन्युविक्रमः ॥ ७६ ॥

Segmented

वर-असिना वाजि-रथ-अश्व-कुञ्जरान् तथा रथाङ्गैः धनुषा च हन्त्य् अरीन् प्रमृद्य पद्भ्याम् अहितान् निहन्ति यः पुनः च दोर्भ्याम् शतमन्यु-विक्रमः

Analysis

Word Lemma Parse
वर वर pos=a,comp=y
असिना असि pos=n,g=m,c=3,n=s
वाजि वाजिन् pos=n,comp=y
रथ रथ pos=n,comp=y
अश्व अश्व pos=n,comp=y
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p
तथा तथा pos=i
रथाङ्गैः रथाङ्ग pos=n,g=n,c=3,n=p
धनुषा धनुस् pos=n,g=n,c=3,n=s
pos=i
हन्त्य् हन् pos=v,p=3,n=s,l=lat
अरीन् अरि pos=n,g=m,c=2,n=p
प्रमृद्य प्रमृद् pos=vi
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
अहितान् अहित pos=a,g=m,c=2,n=p
निहन्ति निहन् pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
pos=i
दोर्भ्याम् दोस् pos=n,g=,c=3,n=d
शतमन्यु शतमन्यु pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s