Original

सुदुष्करं कर्म करोति वीरः कर्तुं यथा नार्हसि त्वं कदाचित् ।रथादवप्लुत्य गदां परामृशंस्तया निहन्त्यश्वनरद्विपान्रणे ॥ ७५ ॥

Segmented

सु दुष्करम् कर्म करोति वीरः कर्तुम् यथा न अर्हसि त्वम् कदाचित् रथाद् अवप्लुत्य गदाम् परामृशंस् तया निहन्त्य् अश्व-नर-द्विपान् रणे

Analysis

Word Lemma Parse
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
वीरः वीर pos=n,g=m,c=1,n=s
कर्तुम् कृ pos=vi
यथा यथा pos=i
pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
कदाचित् कदाचिद् pos=i
रथाद् रथ pos=n,g=m,c=5,n=s
अवप्लुत्य अवप्लु pos=vi
गदाम् गदा pos=n,g=f,c=2,n=s
परामृशंस् परामृश् pos=va,g=m,c=1,n=s,f=part
तया तद् pos=n,g=f,c=3,n=s
निहन्त्य् निहन् pos=v,p=3,n=s,l=lat
अश्व अश्व pos=n,comp=y
नर नर pos=n,comp=y
द्विपान् द्विप pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s