Original

काले हि शत्रून्प्रतिपीड्य संख्ये हत्वा च शूरान्पृथिवीपतींस्तान् ।यः कुञ्जराणामधिकं सहस्रं हत्वानदत्तुमुलं सिंहनादम् ॥ ७४ ॥

Segmented

काले हि शत्रून् प्रतिपीड्य संख्ये हत्वा च शूरान् पृथिवीपतींस् तान् यः कुञ्जराणाम् अधिकम् सहस्रम् हत्वा अनदत् तुमुलम् सिंहनादम्

Analysis

Word Lemma Parse
काले काल pos=n,g=m,c=7,n=s
हि हि pos=i
शत्रून् शत्रु pos=n,g=m,c=2,n=p
प्रतिपीड्य प्रतिपीडय् pos=vi
संख्ये संख्य pos=n,g=n,c=7,n=s
हत्वा हन् pos=vi
pos=i
शूरान् शूर pos=n,g=m,c=2,n=p
पृथिवीपतींस् पृथिवीपति pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
अधिकम् अधिक pos=a,g=n,c=2,n=s
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
हत्वा हन् pos=vi
अनदत् नद् pos=v,p=3,n=s,l=lan
तुमुलम् तुमुल pos=a,g=m,c=2,n=s
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s