Original

मा त्वं राजन्व्याहर व्याहरत्सु न तिष्ठसे क्रोशमात्रे रणार्धे ।भीमस्तु मामर्हति गर्हणाय यो युध्यते सर्वयोधप्रवीरः ॥ ७३ ॥

Segmented

मा त्वम् राजन् व्याहर व्याहरत्सु न तिष्ठसे क्रोश-मात्रे रण-अर्धे भीमस् तु माम् अर्हति गर्हणाय यो युध्यते सर्व-योध-प्रवीरः

Analysis

Word Lemma Parse
मा मा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
व्याहर व्याहृ pos=v,p=2,n=s,l=lot
व्याहरत्सु व्याहृ pos=va,g=m,c=7,n=p,f=part
pos=i
तिष्ठसे स्था pos=v,p=2,n=s,l=lat
क्रोश क्रोश pos=n,comp=y
मात्रे मात्र pos=n,g=n,c=7,n=s
रण रण pos=n,comp=y
अर्धे अर्ध pos=n,g=n,c=7,n=s
भीमस् भीम pos=n,g=m,c=1,n=s
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
गर्हणाय गर्हण pos=n,g=n,c=4,n=s
यो यद् pos=n,g=m,c=1,n=s
युध्यते युध् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
योध योध pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s