Original

संजय उवाच ।इत्येवमुक्तस्तु जनार्दनेन पार्थः प्रशस्याथ सुहृद्वधं तम् ।ततोऽब्रवीदर्जुनो धर्मराजमनुक्तपूर्वं परुषं प्रसह्य ॥ ७२ ॥

Segmented

संजय उवाच इत्य् एवम् उक्तस् तु जनार्दनेन पार्थः प्रशस्य अथ सुहृद्-वधम् तम् ततो ऽब्रवीद् अर्जुनो धर्मराजम् अन् उक्त-पूर्वम् परुषम् प्रसह्य

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इत्य् इति pos=i
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
जनार्दनेन जनार्दन pos=n,g=m,c=3,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
प्रशस्य प्रशंस् pos=vi
अथ अथ pos=i
सुहृद् सुहृद् pos=n,comp=y
वधम् वध pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
अन् अन् pos=i
उक्त वच् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=2,n=s
परुषम् परुष pos=n,g=n,c=2,n=s
प्रसह्य प्रसह् pos=vi