Original

भ्राता प्राज्ञस्तव कोपं न जातु कुर्याद्राजा कंचन पाण्डवेयः ।मुक्तोऽनृताद्भ्रातृवधाच्च पार्थ हृष्टः कर्णं त्वं जहि सूतपुत्रम् ॥ ७१ ॥

Segmented

भ्राता प्राज्ञस् तव कोपम् न जातु कुर्याद् राजा कंचन पाण्डवेयः मुक्तो ऽनृताद् भ्रातृ-वधात् च पार्थ हृष्टः कर्णम् त्वम् जहि सूतपुत्रम्

Analysis

Word Lemma Parse
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
प्राज्ञस् प्राज्ञ pos=a,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
कोपम् कोप pos=n,g=m,c=2,n=s
pos=i
जातु जातु pos=i
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
कंचन कश्चन pos=n,g=m,c=2,n=s
पाण्डवेयः पाण्डवेय pos=n,g=m,c=1,n=s
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
ऽनृताद् अनृत pos=n,g=n,c=5,n=s
भ्रातृ भ्रातृ pos=n,comp=y
वधात् वध pos=n,g=m,c=5,n=s
pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
कर्णम् कर्ण pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
जहि हा pos=v,p=2,n=s,l=lot
सूतपुत्रम् सूतपुत्र pos=n,g=m,c=2,n=s