Original

वधो ह्ययं पाण्डव धर्मराज्ञस्त्वत्तो युक्तो वेत्स्यते चैवमेषः ।ततोऽस्य पादावभिवाद्य पश्चाच्छमं ब्रूयाः सान्त्वपूर्वं च पार्थम् ॥ ७० ॥

Segmented

वधो ह्य् अयम् पाण्डव धर्मराज्ञस् त्वत्तो युक्तो वेत्स्यते च एवम् एषः ततो ऽस्य पादाव् अभिवाद्य पश्चात् शमम् ब्रूयाः सान्त्व-पूर्वम् च पार्थम्

Analysis

Word Lemma Parse
वधो वध pos=n,g=m,c=1,n=s
ह्य् हि pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
धर्मराज्ञस् धर्मराजन् pos=n,g=m,c=6,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
वेत्स्यते विद् pos=v,p=3,n=s,l=lrt
pos=i
एवम् एवम् pos=i
एषः एतद् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
पादाव् पाद pos=n,g=m,c=2,n=d
अभिवाद्य अभिवादय् pos=vi
पश्चात् पश्चात् pos=i
शमम् शम pos=n,g=m,c=2,n=s
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
सान्त्व सान्त्व pos=n,comp=y
पूर्वम् पूर्वम् pos=i
pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s