Original

तत्त्वा पृच्छामि कौन्तेय किमिदं ते चिकीर्षितम् ।परामृशसि यत्क्रुद्धः खड्गमद्भुतविक्रम ॥ ७ ॥

Segmented

तत् त्वा पृच्छामि कौन्तेय किम् इदम् ते चिकीर्षितम् परामृशसि यत् क्रुद्धः खड्गम् अद्भुत-विक्रम

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
चिकीर्षितम् चिकीर्ष् pos=va,g=n,c=1,n=s,f=part
परामृशसि परामृश् pos=v,p=2,n=s,l=lat
यत् यद् pos=n,g=n,c=2,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
खड्गम् खड्ग pos=n,g=m,c=2,n=s
अद्भुत अद्भुत pos=a,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s