Original

अथर्वाङ्गिरसी ह्येषा श्रुतीनामुत्तमा श्रुतिः ।अविचार्यैव कार्यैषा श्रेयःकामैर्नरैः सदा ॥ ६९ ॥

Segmented

अथर्व-आङ्गिरसी ह्य् एषा श्रुतीनाम् उत्तमा श्रुतिः अ विचार्य एव कर्तव्या एषा श्रेयः-कामैः नरैः सदा

Analysis

Word Lemma Parse
अथर्व अथर्वन् pos=n,comp=y
आङ्गिरसी आङ्गिरस pos=a,g=f,c=1,n=s
ह्य् हि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
श्रुतीनाम् श्रुति pos=n,g=f,c=6,n=p
उत्तमा उत्तम pos=a,g=f,c=1,n=s
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
pos=i
विचार्य विचारय् pos=vi
एव एव pos=i
कर्तव्या कृ pos=va,g=f,c=1,n=s,f=krtya
एषा एतद् pos=n,g=f,c=1,n=s
श्रेयः श्रेयस् pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
नरैः नर pos=n,g=m,c=3,n=p
सदा सदा pos=i