Original

एवमाचर कौन्तेय धर्मराजे युधिष्ठिरे ।अधर्मयुक्तं संयोगं कुरुष्वैवं कुरूद्वह ॥ ६८ ॥

Segmented

एवम् आचर कौन्तेय धर्मराजे युधिष्ठिरे अधर्म-युक्तम् संयोगम् कुरुष्व एवम् कुरु-उद्वह

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आचर आचर् pos=v,p=2,n=s,l=lot
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
धर्मराजे धर्मराज pos=n,g=m,c=7,n=s
युधिष्ठिरे युधिष्ठिर pos=n,g=m,c=7,n=s
अधर्म अधर्म pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
संयोगम् संयोग pos=n,g=m,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
एवम् एवम् pos=i
कुरु कुरु pos=n,comp=y
उद्वह उद्वह pos=n,g=m,c=8,n=s