Original

त्वमित्यत्रभवन्तं त्वं ब्रूहि पार्थ युधिष्ठिरम् ।त्वमित्युक्तो हि निहतो गुरुर्भवति भारत ॥ ६७ ॥

Segmented

त्वम् इत्य् अत्रभवन्तम् त्वम् ब्रूहि पार्थ युधिष्ठिरम् त्वम् इत्य् उक्तो हि निहतो गुरुः भवति भारत

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
इत्य् इति pos=i
अत्रभवन्तम् अत्रभवत् pos=a,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पार्थ पार्थ pos=n,g=m,c=8,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इत्य् इति pos=i
उक्तो वच् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
गुरुः गुरु pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
भारत भारत pos=n,g=m,c=8,n=s