Original

तन्मानितः पार्थिवोऽयं सदैव त्वया सभीमेन तथा यमाभ्याम् ।वृद्धैश्च लोके पुरुषप्रवीरैस्तस्यावमानं कलया त्वं प्रयुङ्क्ष्व ॥ ६६ ॥

Segmented

तन् मानितः पार्थिवो ऽयम् सदा एव त्वया स भीमेन तथा यमाभ्याम् वृद्धैः च लोके पुरुष-प्रवीरैः तस्य अवमानम् कलया त्वम् प्रयुङ्क्ष्व

Analysis

Word Lemma Parse
तन् तद् pos=n,g=n,c=2,n=s
मानितः मानय् pos=va,g=m,c=1,n=s,f=part
पार्थिवो पार्थिव pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
सदा सदा pos=i
एव एव pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
भीमेन भीम pos=n,g=m,c=3,n=s
तथा तथा pos=i
यमाभ्याम् यम pos=n,g=m,c=3,n=d
वृद्धैः वृद्ध pos=a,g=m,c=3,n=p
pos=i
लोके लोक pos=n,g=m,c=7,n=s
पुरुष पुरुष pos=n,comp=y
प्रवीरैः प्रवीर pos=n,g=m,c=3,n=p
तस्य तद् pos=n,g=m,c=6,n=s
अवमानम् अवमान pos=n,g=m,c=2,n=s
कलया कला pos=n,g=f,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रयुङ्क्ष्व प्रयुज् pos=v,p=2,n=s,l=lot