Original

वासुदेव उवाच ।राजा श्रान्तो जगतो विक्षतश्च कर्णेन संख्ये निशितैर्बाणसंघैः ।तस्मात्पार्थ त्वां परुषाण्यवोचत्कर्णे द्यूतं ह्यद्य रणे निबद्धम् ॥ ६४ ॥

Segmented

वासुदेव उवाच राजा श्रान्तो जगतो विक्षतः च कर्णेन संख्ये निशितैः बाण-संघैः तस्मात् पार्थ त्वाम् परुषाण्य् अवोचत् कर्णे द्यूतम् ह्य् अद्य रणे निबद्धम्

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
श्रान्तो श्रम् pos=va,g=m,c=1,n=s,f=part
जगतो जगन्त् pos=n,g=n,c=5,n=s
विक्षतः विक्षन् pos=va,g=m,c=1,n=s,f=part
pos=i
कर्णेन कर्ण pos=n,g=m,c=3,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
बाण बाण pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
तस्मात् तस्मात् pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
परुषाण्य् परुष pos=n,g=n,c=2,n=p
अवोचत् वच् pos=v,p=3,n=s,l=lun
कर्णे कर्ण pos=n,g=m,c=7,n=s
द्यूतम् द्यूत pos=n,g=n,c=1,n=s
ह्य् हि pos=i
अद्य अद्य pos=i
रणे रण pos=n,g=m,c=7,n=s
निबद्धम् निबन्ध् pos=va,g=n,c=1,n=s,f=part