Original

तं हत्वा चेत्केशव जीवलोके स्थाता कालं नाहमप्यल्पमात्रम् ।सा च प्रतिज्ञा मम लोकप्रबुद्धा भवेत्सत्या धर्मभृतां वरिष्ठ ।यथा जीवेत्पाण्डवोऽहं च कृष्ण तथा बुद्धिं दातुमद्यार्हसि त्वम् ॥ ६३ ॥

Segmented

तम् हत्वा चेत् केशव जीव-लोके स्थाता कालम् न अहम् अप्य् अल्प-मात्रम् सा च प्रतिज्ञा मम लोक-प्रबुद्धा भवेत् सत्या धर्म-भृताम् वरिष्ठ यथा जीवेत् पाण्डवो ऽहम् च कृष्ण तथा बुद्धिम् दातुम् अद्य अर्हसि त्वम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
चेत् चेद् pos=i
केशव केशव pos=n,g=m,c=8,n=s
जीव जीव pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
स्थाता स्था pos=v,p=3,n=s,l=lrt
कालम् काल pos=n,g=m,c=2,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
अप्य् अपि pos=i
अल्प अल्प pos=a,comp=y
मात्रम् मात्र pos=n,g=m,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
pos=i
प्रतिज्ञा प्रतिज्ञा pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
लोक लोक pos=n,comp=y
प्रबुद्धा प्रबुध् pos=va,g=f,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सत्या सत्य pos=a,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरिष्ठ वरिष्ठ pos=a,g=m,c=8,n=s
यथा यथा pos=i
जीवेत् जीव् pos=v,p=3,n=s,l=vidhilin
पाण्डवो पाण्डु pos=n,g=m,c=1,n=p
ऽहम् मद् pos=n,g=,c=1,n=s
pos=i
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
तथा तथा pos=i
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
दातुम् दा pos=vi
अद्य अद्य pos=i
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s