Original

जानासि दाशार्ह मम व्रतं त्वं यो मां ब्रूयात्कश्चन मानुषेषु ।अन्यस्मै त्वं गाण्डिवं देहि पार्थ यस्त्वत्तोऽस्त्रैर्भविता वा विशिष्टः ॥ ६१ ॥

Segmented

जानासि दाशार्ह मम व्रतम् त्वम् यो माम् ब्रूयात् कश्चन मानुषेषु अन्यस्मै त्वम् गाण्डिवम् देहि पार्थ यस् त्वत्तो ऽस्त्रैः भविता वा विशिष्टः

Analysis

Word Lemma Parse
जानासि ज्ञा pos=v,p=2,n=s,l=lat
दाशार्ह दाशार्ह pos=n,g=m,c=8,n=s
मम मद् pos=n,g=,c=6,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
कश्चन कश्चन pos=n,g=m,c=1,n=s
मानुषेषु मानुष pos=n,g=m,c=7,n=p
अन्यस्मै अन्य pos=n,g=m,c=4,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
गाण्डिवम् गाण्डिव pos=n,g=n,c=2,n=s
देहि दा pos=v,p=2,n=s,l=lot
पार्थ पार्थ pos=n,g=m,c=8,n=s
यस् यद् pos=n,g=m,c=1,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
ऽस्त्रैः अस्त्र pos=n,g=n,c=3,n=p
भविता भू pos=v,p=3,n=s,l=lrt
वा वा pos=i
विशिष्टः विशिष् pos=va,g=m,c=1,n=s,f=part