Original

अवध्यं पाण्डवं मन्ये धर्मराजं युधिष्ठिरम् ।तस्मिन्समयसंयोगे ब्रूहि किंचिदनुग्रहम् ।इदं चापरमत्रैव शृणु हृत्स्थं विवक्षितम् ॥ ६० ॥

Segmented

अवध्यम् पाण्डवम् मन्ये धर्मराजम् युधिष्ठिरम् तस्मिन् समय-संयोगे ब्रूहि किंचिद् अनुग्रहम् इदम् च अपरम् अत्र एव शृणु हृद्-स्थम् विवक्षितम्

Analysis

Word Lemma Parse
अवध्यम् अवध्य pos=a,g=m,c=2,n=s
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
समय समय pos=n,comp=y
संयोगे संयोग pos=n,g=m,c=7,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
अनुग्रहम् अनुग्रह pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
अपरम् अपर pos=n,g=n,c=2,n=s
अत्र अत्र pos=i
एव एव pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
हृद् हृद् pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=2,n=s
विवक्षितम् विवक्ष् pos=va,g=n,c=2,n=s,f=part