Original

न तं पश्यामि कौन्तेय यस्ते वध्यो भवेदिह ।कस्माद्भवान्महाखड्गं परिगृह्णाति सत्वरम् ॥ ६ ॥

Segmented

न तम् पश्यामि कौन्तेय यस् ते वध्यो भवेद् इह कस्माद् भवान् महा-खड्गम् परिगृह्णाति स त्वरम्

Analysis

Word Lemma Parse
pos=i
तम् तद् pos=n,g=m,c=2,n=s
पश्यामि पश् pos=v,p=1,n=s,l=lat
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
यस् यद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वध्यो वध् pos=va,g=m,c=1,n=s,f=krtya
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
कस्माद् कस्मात् pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
खड्गम् खड्ग pos=n,g=m,c=2,n=s
परिगृह्णाति परिग्रह् pos=v,p=3,n=s,l=lat
pos=i
त्वरम् त्वरा pos=n,g=n,c=2,n=s