Original

न हि ते त्रिषु लोकेषु विद्यतेऽविदितं क्वचित् ।तस्माद्भवान्परं धर्मं वेद सर्वं यथातथम् ॥ ५९ ॥

Segmented

न हि ते त्रिषु लोकेषु विद्यते ऽविदितम् क्वचित् तस्माद् भवान् परम् धर्मम् वेद सर्वम् यथातथम्

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
विद्यते विद् pos=v,p=3,n=s,l=lat
ऽविदितम् अविदित pos=a,g=n,c=1,n=s
क्वचित् क्वचिद् pos=i
तस्माद् तस्मात् pos=i
भवान् भवत् pos=a,g=m,c=1,n=s
परम् पर pos=n,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
सर्वम् सर्व pos=n,g=n,c=2,n=s
यथातथम् यथातथ pos=a,g=n,c=2,n=s