Original

भवान्मातृसमोऽस्माकं तथा पितृसमोऽपि च ।गतिश्च परमा कृष्ण तेन ते वाक्यमद्भुतम् ॥ ५८ ॥

Segmented

भवान् मातृ-समः ऽस्माकम् तथा पितृ-समः ऽपि च गतिः च परमा कृष्ण तेन ते वाक्यम् अद्भुतम्

Analysis

Word Lemma Parse
भवान् भवत् pos=a,g=m,c=1,n=s
मातृ मातृ pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
ऽस्माकम् मद् pos=n,g=,c=6,n=p
तथा तथा pos=i
पितृ पितृ pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
गतिः गति pos=n,g=f,c=1,n=s
pos=i
परमा परम pos=a,g=f,c=1,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
तेन तेन pos=i
ते त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=1,n=s