Original

अर्जुन उवाच ।यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयान्महामतिः ।हितं चैव यथास्माकं तथैतद्वचनं तव ॥ ५७ ॥

Segmented

अर्जुन उवाच यथा ब्रूयान् महा-प्राज्ञः यथा ब्रूयान् महामतिः हितम् च एव यथा नः तथा एतत् वचनम् तव

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यथा यथा pos=i
ब्रूयान् ब्रू pos=v,p=3,n=s,l=vidhilin
महा महत् pos=a,comp=y
प्राज्ञः प्राज्ञ pos=a,g=m,c=1,n=s
यथा यथा pos=i
ब्रूयान् ब्रू pos=v,p=3,n=s,l=vidhilin
महामतिः महामति pos=a,g=m,c=1,n=s
हितम् हित pos=a,g=n,c=1,n=s
pos=i
एव एव pos=i
यथा यथा pos=i
नः मद् pos=n,g=,c=6,n=p
तथा तथा pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s