Original

एष ते लक्षणोद्देशः समुद्दिष्टो यथाविधि ।एतच्छ्रुत्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः ॥ ५६ ॥

Segmented

एष ते लक्षण-उद्देशः समुद्दिष्टो यथाविधि एतत् श्रुत्वा ब्रूहि पार्थ यदि वध्यो युधिष्ठिरः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
लक्षण लक्षण pos=n,comp=y
उद्देशः उद्देश pos=n,g=m,c=1,n=s
समुद्दिष्टो समुद्दिश् pos=va,g=m,c=1,n=s,f=part
यथाविधि यथाविधि pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पार्थ पार्थ pos=n,g=m,c=8,n=s
यदि यदि pos=i
वध्यो वध् pos=va,g=m,c=1,n=s,f=krtya
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s