Original

न च तेभ्यो धनं देयं शक्ये सति कथंचन ।पापेभ्यो हि धनं दत्तं दातारमपि पीडयेत् ।तस्माद्धर्मार्थमनृतमुक्त्वा नानृतवाग्भवेत् ॥ ५५ ॥

Segmented

न च तेभ्यो धनम् देयम् शक्ये सति कथंचन पापेभ्यो हि धनम् दत्तम् दातारम् अपि पीडयेत् तस्माद् धर्म-अर्थम् अनृतम् उक्त्वा न अनृत-वाच् भवेत्

Analysis

Word Lemma Parse
pos=i
pos=i
तेभ्यो तद् pos=n,g=m,c=4,n=p
धनम् धन pos=n,g=n,c=1,n=s
देयम् दा pos=va,g=n,c=1,n=s,f=krtya
शक्ये शक्य pos=a,g=n,c=7,n=s
सति अस् pos=va,g=n,c=7,n=s,f=part
कथंचन कथंचन pos=i
पापेभ्यो पाप pos=a,g=m,c=4,n=p
हि हि pos=i
धनम् धन pos=n,g=n,c=1,n=s
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
दातारम् दातृ pos=a,g=m,c=2,n=s
अपि अपि pos=i
पीडयेत् पीडय् pos=v,p=3,n=s,l=vidhilin
तस्माद् तस्मात् pos=i
धर्म धर्म pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अनृतम् अनृत pos=n,g=n,c=2,n=s
उक्त्वा वच् pos=vi
pos=i
अनृत अनृत pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin