Original

यः स्तेनैः सह संबन्धान्मुच्यते शपथैरपि ।श्रेयस्तत्रानृतं वक्तुं तत्सत्यमविचारितम् ॥ ५४ ॥

Segmented

यः स्तेनैः सह संबन्धान् मुच्यते शपथैः अपि श्रेयस् तत्र अनृतम् वक्तुम् तत् सत्यम् अविचारितम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
स्तेनैः स्तेन pos=n,g=m,c=3,n=p
सह सह pos=i
संबन्धान् सम्बन्ध pos=n,g=m,c=5,n=s
मुच्यते मुच् pos=v,p=3,n=s,l=lat
शपथैः शपथ pos=n,g=m,c=3,n=p
अपि अपि pos=i
श्रेयस् श्रेयस् pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
अनृतम् अनृत pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
तत् तद् pos=n,g=n,c=1,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
अविचारितम् अविचारित pos=a,g=n,c=1,n=s