Original

प्राणात्यये विवाहे वा सर्वज्ञातिधनक्षये ।नर्मण्यभिप्रवृत्ते वा प्रवक्तव्यं मृषा भवेत् ।अधर्मं नात्र पश्यन्ति धर्मतत्त्वार्थदर्शिनः ॥ ५३ ॥

Segmented

प्राण-अत्यये विवाहे वा सर्व-ज्ञाति-धन-क्षये नर्मण्य् अभिप्रवृत्ते वा प्रवक्तव्यम् मृषा भवेत् अधर्मम् न अत्र पश्यन्ति धर्म-तत्त्व-अर्थ-दर्शिनः

Analysis

Word Lemma Parse
प्राण प्राण pos=n,comp=y
अत्यये अत्यय pos=n,g=m,c=7,n=s
विवाहे विवाह pos=n,g=m,c=7,n=s
वा वा pos=i
सर्व सर्व pos=n,comp=y
ज्ञाति ज्ञाति pos=n,comp=y
धन धन pos=n,comp=y
क्षये क्षय pos=n,g=m,c=7,n=s
नर्मण्य् नर्मन् pos=n,g=n,c=7,n=s
अभिप्रवृत्ते अभिप्रवृत् pos=va,g=n,c=7,n=s,f=part
वा वा pos=i
प्रवक्तव्यम् प्रवच् pos=va,g=n,c=1,n=s,f=krtya
मृषा मृषा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
अधर्मम् अधर्म pos=n,g=m,c=2,n=s
pos=i
अत्र अत्र pos=i
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
धर्म धर्म pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p