Original

अवश्यं कूजितव्यं वा शङ्केरन्वाप्यकूजतः ।श्रेयस्तत्रानृतं वक्तुं सत्यादिति विचारितम् ॥ ५२ ॥

Segmented

अवश्यम् कूजितव्यम् वा शङ्केरन् वा अपि अ कूज् श्रेयस् तत्र अनृतम् वक्तुम् सत्याद् इति विचारितम्

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
कूजितव्यम् कूज् pos=va,g=n,c=2,n=s,f=krtya
वा वा pos=i
शङ्केरन् शङ्क् pos=v,p=3,n=p,l=vidhilin
वा वा pos=i
अपि अपि pos=i
pos=i
कूज् कूज् pos=va,g=m,c=5,n=s,f=part
श्रेयस् श्रेयस् pos=a,g=n,c=1,n=s
तत्र तत्र pos=i
अनृतम् अनृत pos=n,g=n,c=2,n=s
वक्तुम् वच् pos=vi
सत्याद् सत्य pos=n,g=n,c=5,n=s
इति इति pos=i
विचारितम् विचारय् pos=va,g=n,c=1,n=s,f=part