Original

येऽन्यायेन जिहीर्षन्तो जना इच्छन्ति कर्हिचित् ।अकूजनेन चेन्मोक्षो नात्र कूजेत्कथंचन ॥ ५१ ॥

Segmented

ये ऽन्यायेन जिहीर्षन्तो जना इच्छन्ति कर्हिचित् अकूजनेन चेन् मोक्षो न अत्र कूजेत् कथंचन

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
ऽन्यायेन अन्याय pos=n,g=m,c=3,n=s
जिहीर्षन्तो जिहीर्ष् pos=va,g=m,c=1,n=p,f=part
जना जन pos=n,g=m,c=1,n=p
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
कर्हिचित् कर्हिचित् pos=i
अकूजनेन अकूजन pos=n,g=n,c=3,n=s
चेन् चेद् pos=i
मोक्षो मोक्ष pos=n,g=m,c=1,n=s
pos=i
अत्र अत्र pos=i
कूजेत् कूज् pos=v,p=3,n=s,l=vidhilin
कथंचन कथंचन pos=i