Original

धारणाद्धर्ममित्याहुर्धर्मो धारयति प्रजाः ।यः स्याद्धारणसंयुक्तः स धर्म इति निश्चयः ॥ ५० ॥

Segmented

धारणाद् धर्मम् इत्य् आहुः धर्मो धारयति प्रजाः यः स्याद् धारण-संयुक्तः स धर्म इति निश्चयः

Analysis

Word Lemma Parse
धारणाद् धारण pos=n,g=n,c=5,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
इत्य् इति pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
धर्मो धर्म pos=n,g=m,c=1,n=s
धारयति धारय् pos=v,p=3,n=s,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p
यः यद् pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
धारण धारण pos=n,comp=y
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
निश्चयः निश्चय pos=n,g=m,c=1,n=s