Original

तं दृष्ट्वा नृपशार्दूलं शार्दूलसमविक्रमम् ।हर्षकाले तु संप्राप्ते कस्मात्त्वा मन्युराविशत् ॥ ५ ॥

Segmented

तम् दृष्ट्वा नृप-शार्दूलम् शार्दूल-सम-विक्रमम् हर्ष-काले तु सम्प्राप्ते कस्मात् त्वा मन्युः आविशत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
नृप नृप pos=n,comp=y
शार्दूलम् शार्दूल pos=n,g=m,c=2,n=s
शार्दूल शार्दूल pos=n,comp=y
सम सम pos=n,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
हर्ष हर्ष pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
कस्मात् कस्मात् pos=i
त्वा त्वद् pos=n,g=,c=2,n=s
मन्युः मन्यु pos=n,g=m,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan