Original

दुष्करं परमज्ञानं तर्केणात्र व्यवस्यति ।श्रुतिर्धर्म इति ह्येके वदन्ति बहवो जनाः ॥ ४८ ॥

Segmented

दुष्करम् परम-ज्ञानम् तर्केण अत्र व्यवस्यति श्रुतिः धर्म इति ह्य् एके वदन्ति बहवो जनाः

Analysis

Word Lemma Parse
दुष्करम् दुष्कर pos=a,g=n,c=1,n=s
परम परम pos=a,comp=y
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
तर्केण तर्क pos=n,g=m,c=3,n=s
अत्र अत्र pos=i
व्यवस्यति व्यवसा pos=v,p=3,n=s,l=lat
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,g=m,c=1,n=s
इति इति pos=i
ह्य् हि pos=i
एके एक pos=n,g=m,c=1,n=p
वदन्ति वद् pos=v,p=3,n=p,l=lat
बहवो बहु pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p