Original

वृद्धानपृष्ट्वा संदेहं महच्छ्वभ्रमितोऽर्हति ।तत्र ते लक्षणोद्देशः कश्चिदेव भविष्यति ॥ ४७ ॥

Segmented

वृद्धान् अ पृष्ट्वा संदेहम् महत् श्वभ्रम् इतो ऽर्हति तत्र ते लक्षण-उद्देशः कश्चिद् एव भविष्यति

Analysis

Word Lemma Parse
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
pos=i
पृष्ट्वा प्रच्छ् pos=vi
संदेहम् संदेह pos=n,g=m,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
श्वभ्रम् श्वभ्र pos=n,g=n,c=2,n=s
इतो इतस् pos=i
ऽर्हति अर्ह् pos=v,p=3,n=s,l=lat
तत्र तत्र pos=i
ते त्वद् pos=n,g=,c=6,n=s
लक्षण लक्षण pos=n,comp=y
उद्देशः उद्देश pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
एव एव pos=i
भविष्यति भू pos=v,p=3,n=s,l=lrt