Original

तेनाधर्मेण महता वाग्दुरुक्तेन कौशिकः ।गतः सुकष्टं नरकं सूक्ष्मधर्मेष्वकोविदः ।अप्रभूतश्रुतो मूढो धर्माणामविभागवित् ॥ ४६ ॥

Segmented

तेन अधर्मेण महता वाच्-दुरुक्तेन कौशिकः गतः सु कष्टम् नरकम् सूक्ष्म-धर्मेषु अकोविदः अ प्रभूत-श्रुतः मूढो धर्माणाम् अ विभाग-विद्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
अधर्मेण अधर्म pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
वाच् वाच् pos=n,comp=y
दुरुक्तेन दुरुक्त pos=n,g=m,c=3,n=s
कौशिकः कौशिक pos=n,g=m,c=1,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
कष्टम् कष्ट pos=a,g=n,c=2,n=s
नरकम् नरक pos=n,g=n,c=2,n=s
सूक्ष्म सूक्ष्म pos=a,comp=y
धर्मेषु धर्म pos=n,g=m,c=7,n=p
अकोविदः अकोविद pos=a,g=m,c=1,n=s
pos=i
प्रभूत प्रभूत pos=a,comp=y
श्रुतः श्रुत pos=n,g=m,c=1,n=s
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
pos=i
विभाग विभाग pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s