Original

स पृष्टः कौशिकः सत्यं वचनं तानुवाच ह ।बहुवृक्षलतागुल्ममेतद्वनमुपाश्रिताः ।ततस्ते तान्समासाद्य क्रूरा जघ्नुरिति श्रुतिः ॥ ४५ ॥

Segmented

स पृष्टः कौशिकः सत्यम् वचनम् तान् उवाच ह बहु-वृक्ष-लता-गुल्मम् एतद् वनम् उपाश्रिताः ततस् ते तान् समासाद्य क्रूरा जघ्नुः इति श्रुतिः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
कौशिकः कौशिक pos=n,g=m,c=1,n=s
सत्यम् सत्य pos=a,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
बहु बहु pos=a,comp=y
वृक्ष वृक्ष pos=n,comp=y
लता लता pos=n,comp=y
गुल्मम् गुल्म pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
उपाश्रिताः उपाश्रि pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
तान् तद् pos=n,g=m,c=2,n=p
समासाद्य समासादय् pos=vi
क्रूरा क्रूर pos=a,g=m,c=1,n=p
जघ्नुः हन् pos=v,p=3,n=p,l=lit
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s