Original

अथ कौशिकमभ्येत्य प्राहुस्तं सत्यवादिनम् ।कतमेन पथा याता भगवन्बहवो जनाः ।सत्येन पृष्टः प्रब्रूहि यदि तान्वेत्थ शंस नः ॥ ४४ ॥

Segmented

अथ कौशिकम् अभ्येत्य प्राहुस् तम् सत्य-वादिनम् कतमेन पथा याता भगवन् बहवो जनाः सत्येन पृष्टः प्रब्रूहि यदि तान् वेत्थ शंस नः

Analysis

Word Lemma Parse
अथ अथ pos=i
कौशिकम् कौशिक pos=n,g=m,c=2,n=s
अभ्येत्य अभ्ये pos=vi
प्राहुस् प्राह् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
सत्य सत्य pos=n,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s
कतमेन कतम pos=n,g=m,c=3,n=s
पथा पथिन् pos=n,g=,c=3,n=s
याता या pos=va,g=m,c=1,n=p,f=part
भगवन् भगवत् pos=a,g=m,c=8,n=s
बहवो बहु pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p
सत्येन सत्य pos=n,g=n,c=3,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
प्रब्रूहि प्रब्रू pos=v,p=2,n=s,l=lot
यदि यदि pos=i
तान् तद् pos=n,g=m,c=2,n=p
वेत्थ विद् pos=v,p=2,n=s,l=lit
शंस शंस् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p