Original

सत्यं मया सदा वाच्यमिति तस्याभवद्व्रतम् ।सत्यवादीति विख्यातः स तदासीद्धनंजय ॥ ४२ ॥

Segmented

सत्यम् मया सदा वाच्यम् इति तस्य भवत् व्रतम् सत्य-वादी इति विख्यातः स तदा आसीत् धनंजय

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सदा सदा pos=i
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
तस्य तद् pos=n,g=m,c=6,n=s
भवत् भू pos=v,p=3,n=s,l=lan
व्रतम् व्रत pos=n,g=n,c=1,n=s
सत्य सत्य pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
इति इति pos=i
विख्यातः विख्या pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
धनंजय धनंजय pos=n,g=m,c=8,n=s