Original

कौशिकोऽप्यभवद्विप्रस्तपस्वी न बहुश्रुतः ।नदीनां संगमे ग्रामाददूरे स किलावसत् ॥ ४१ ॥

Segmented

कौशिको ऽप्य् अभवद् विप्रस् तपस्वी न बहु-श्रुतः नदीनाम् संगमे ग्रामाद् अदूरे स किल अवसत्

Analysis

Word Lemma Parse
कौशिको कौशिक pos=n,g=m,c=1,n=s
ऽप्य् अपि pos=i
अभवद् भू pos=v,p=3,n=s,l=lan
विप्रस् विप्र pos=n,g=m,c=1,n=s
तपस्वी तपस्विन् pos=n,g=m,c=1,n=s
pos=i
बहु बहु pos=a,comp=y
श्रुतः श्रुत pos=n,g=m,c=1,n=s
नदीनाम् नदी pos=n,g=f,c=6,n=p
संगमे संगम pos=n,g=m,c=7,n=s
ग्रामाद् ग्राम pos=n,g=m,c=5,n=s
अदूरे अदूर pos=a,g=n,c=7,n=s
तद् pos=n,g=m,c=1,n=s
किल किल pos=i
अवसत् वस् pos=v,p=3,n=s,l=lan