Original

तद्धत्वा सर्वभूतानामभावकृतनिश्चयम् ।ततो बलाकः स्वरगादेवं धर्मः सुदुर्विदः ॥ ४० ॥

Segmented

तत् हत्वा सर्व-भूतानाम् अभाव-कृत-निश्चयम् ततो बलाकः स्वः अगात् एवम् धर्मः सु दुर्विदः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
हत्वा हन् pos=vi
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
अभाव अभाव pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
निश्चयम् निश्चय pos=n,g=n,c=2,n=s
ततो ततस् pos=i
बलाकः बलाक pos=n,g=m,c=1,n=s
स्वः स्वर् pos=i
अगात् गा pos=v,p=3,n=s,l=lun
एवम् एवम् pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
सु सु pos=i
दुर्विदः दुर्विद pos=a,g=m,c=1,n=s